देवाधिदेव ब्रह्माजी के मन्त्र-जपविधिः

Lord Brahma Mantra and JapVidhi

Select Language

जपहेतु माला—
एतदनन्तर, आराधक को भगवान् देवाधिदेव ब्रह्माजी के अभीष्ट मन्त्र का न्यासादिपूर्वक रुद्राक्ष या लालचन्दन की माला पर स्वकार्यसिद्ध्यर्थ इच्छानुसार जप करना चाहिये ।

माला का पूजन —
सर्वप्रथम, माला का अधोलिखित मन्त्रों से पूजन कर जप प्रारम्भ करना चाहिये-
Rosary for Japa—
The worshiper should faithfully chant the desired mantra of Lord Devadhidev Brahmaji on the rosary of Rudraksha or red sandalwood as per his wish to achieve his/her desired success.

Rosary worship –
First of all, one should start chanting the rosary by worshiping it with the following mantras-
ॐ मां माले महामाये सर्वशक्तिस्वरूपिणी!
चतुर्वर्गस्त्वयि न्यस्तस्तस्मान्मे सिद्धिदा भव ॥
ह्रीं सिद्धये नमः

ब्रह्ममन्त्राः मन्त्रोद्धारः -
Brahma mantra revitalization:
तारं पाशं ब्रह्मणे च लोकाधिपतये वदेत् । रक्तवर्णायोर्ध्व लोकपालाय वदेत् ततः ॥
पद्महस्ताय च पदं डेन्तं स्याद् हंसवाहनः । नमोऽन्तो बाणरामार्णो मन्त्रोऽयं परिकीर्तितः ॥
तारपाशादिकैः षड्भिः पदैरङ्गैः हृदन्तकैः । वर्णलक्षजपादेव निग्रहानुग्रहक्षमः॥

अङ्गादिन्यासः
Angadinyasaḥ:
ॐ आं ब्रह्मणे अङ्गुष्ठाभ्यां नमः ।
ॐ आं लोकाधिपतये तर्जनीभ्यां नमः ।
ॐ आं रक्तवर्णाय मध्यमाभ्यां नमः ।
ॐ आं ऊर्ध्वलोकपालाय अनामिकाभ्यां नमः ।
ॐ आं पद्महस्ताय कनिष्ठिकाभ्यां नमः |
ॐ आं हंसवाहनाय करतलकरपृष्ठाभ्यां नमः ।
हृदयादिन्यासः
Hridayaadinyasaḥ
ॐ आं ब्रह्मणे हृदयाय नमः ।
ॐ आं लोकाधिपतये शिरसे स्वाहा ।
ॐ आं रक्तवर्णाय शिखायै वषट् ।
ॐ आं ऊर्ध्वलोकपालाय कवचाय हुम्।
ॐ आं पद्महस्ताय नेत्रेभ्यो वौषट् ।
ॐ आं हंसवाहनाय अस्त्राय फट् ।
मन्त्र -
Mantra:
ॐ आं ब्रह्मणे लोकाधिपतये रक्तवर्णाय ऊर्ध्वलोकपालाय पद्महस्ताय हंसवाहनाय नमः ।
३५ लाख जप से सिद्धि होती है । (मेरुतन्त्र)
Siddhi is achieved by chanting 35 lakhs. (Meru Tantra)
ब्रह्ममन्त्राः मन्त्रोद्धारः -
Brahma mantra revitalization:
प्रणवत्रयमुद्धृत्य दीर्घप्रणवयुग्मकम्। तदन्ते प्रणवत्रीणि ब्रह्म ब्रह्म त्रयत्रयम् ॥
सर्वसिद्धिपदस्यान्ते पालयेति च मांपदम् । सत्वंगुणो रक्ष रक्ष मायास्वाहां पदं जपेत् ॥
ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ब्रह्म ब्रह्म ब्रह्म सर्वसिद्धि पालय मां सत्वगुणो रक्ष रक्ष ह्रीं स्वाहा ।
(रुद्रयामल)
ॐ भूर्भुवः स्वः तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् । (अग्निपुराण)
ॐ तत्सद् ब्रह्मणे नमः । (अग्निपुराण)
अथ ब्रह्मगायत्रीमन्त्राः
Brahma Gayatri Mantra
ॐ चतुर्मुखाय विद्महे कमण्डलुधराय धीमहि तन्नो ब्रह्मा प्रचोदयात् ।
ॐ तच्चतुर्मुखाय विद्महे पद्मासनाय धीमहि तन्नो ब्रह्मा प्रचोदयात् ।
ॐ वेदात्मने च विद्महे हिरण्यगर्भाय धीमहि तन्नो ब्रह्मा प्रचोदयात् ।
ॐ वेदान्तनाथाय विद्महे हिरण्यगर्भाय धीमहि तन्नो ब्रह्म प्रचोदयात् ।
ॐ पद्मोद्भवाय विद्महे वेदवक्त्राय धीमहि तन्नः स्रष्टा प्रचोदयात् । (लिङ्गपुराण)
ॐ पद्मासनाय विद्महे हंसारूढाय धीमहि तन्नो ब्रह्मा प्रचोदयात् ।
ॐ महातत्त्वाय विद्महे हिरण्यगर्भाय धीमहि तन्नो ब्रह्म प्रचोदयात् ।

From : Bramharchana Paddhati By Acharya Mrityunjay