श्री गायत्री सहस्रनामस्तोत्रम्

Shri Gayatri Sahastranama Stotram


श्रीगणेशाय नमः ।
ध्यानम् -
रक्तश्वेतहिरण्यनीलधवलैर्युक्तां त्रिनेत्रोज्ज्वलां रक्तारक्तनवस्रजं मणिगणैर्युक्तां कुमारीमिमाम् ।
गायत्री कमलासनां करतलव्यानद्धकुण्डाम्बुजां पद्माक्षीं च वरस्रजञ्च दधतीं हंसाधिरूढां भजे ॥

ॐ तत्काररूपा तत्त्वज्ञा तत्पदार्थस्वरूपिणि । तपस्स्व्याध्यायनिरता तपस्विजननन्नुता ॥ १॥

तत्कीर्तिगुणसम्पन्ना तथ्यवाक्च तपोनिधिः । तत्त्वोपदेशसम्बन्धा तपोलोकनिवासिनी ॥ २॥

तरुणादित्यसङ्काशा तप्तकाञ्चनभूषणा । तमोपहारिणि तन्त्री तारिणि ताररूपिणि ॥ ३॥

तलादिभुवनान्तस्था तर्कशास्त्रविधायिनी । तन्त्रसारा तन्त्रमाता तन्त्रमार्गप्रदर्शिनी ॥ ४॥

तत्त्वा तन्त्रविधानज्ञा तन्त्रस्था तन्त्रसाक्षिणि । तदेकध्याननिरता तत्त्वज्ञानप्रबोधिनी ॥ ५॥

तन्नाममन्त्रसुप्रीता तपस्विजनसेविता । साकाररूपा सावित्री सर्वरूपा सनातनी ॥ ६॥

संसारदुःखशमनी सर्वयागफलप्रदा । सकला सत्यसङ्कल्पा सत्या सत्यप्रदायिनी ॥ ७॥

सन्तोषजननी सारा सत्यलोकनिवासिनी । समुद्रतनयाराध्या सामगानप्रिया सती ॥ ८॥

समानी सामदेवी च समस्तसुरसेविता । सर्वसम्पत्तिजननी सद्गुणा सकलेष्टदा ॥ ९॥

सनकादिमुनिध्येया समानाधिकवर्जिता। साध्या सिद्धा सुधावासा सिद्धिस्साध्यप्रदायिनी ॥ १०॥

सद्युगाराध्यनिलया समुत्तीर्णा सदाशिवा । सर्ववेदान्तनिलया सर्वशास्त्रार्थगोचरा ॥ ११॥

सहस्रदलपद्मस्था सर्वज्ञा सर्वतोमुखी । समया समयाचारा सदसद्ग्रन्थिभेदिनी ॥ १२॥

सप्तकोटिमहामन्त्रमाता सर्वप्रदायिनी । सगुणा सम्भ्रमा साक्षी सर्वचैतन्यरूपिणी ॥ १३॥

सत्कीर्तिस्सात्विका साध्वी सच्चिदानन्दरूपिणी ।
सङ्कल्परूपिणी सन्ध्या सालग्रामनिवासिनी ॥ १४॥

सर्वोपाधिविनिर्मुक्ता सत्यज्ञानप्रबोधिनी । विकाररूपा विप्रश्रीर्विप्राराधनतत्परा ॥ १५॥

विप्रप्रीर्विप्रकल्याणी विप्रवाक्यस्वरूपिणी । विप्रमन्दिरमध्यस्था विप्रवादविनोदिनी ॥ १६॥

विप्रोपाधिविनिर्भेत्री विप्रहत्याविमोचनी । विप्रत्राता विप्रगोत्रा विप्रगोत्रविवर्धिनी ॥ १७॥

विप्रभोजनसन्तुष्टा विष्णुरूपा विनोदिनी । विष्णुमाया विष्णुवन्द्या विष्णुगर्भा विचित्रिणी ॥ १८॥

वैष्णवी विष्णुभगिनी विष्णुमायाविलासिनी । विकाररहिता विश्वविज्ञानघनरूपिणी ॥ १९॥

विबुधा विष्णुसङ्कल्पा विश्वामित्रप्रसादिनी। विष्णुचैतन्यनिलया विष्णुस्वा विश्वसाक्षिणी ॥२०॥

विवेकिनी वियद्रूपा विजया विश्वमोहिनी । विद्याधरी विधानज्ञा वेदतत्त्वार्थरूपिणी ॥ २१॥

विरूपाक्षी विराड्रूपा विक्रमा विश्वमङ्गला । विश्वम्भरासमाराध्या विश्वभ्रमणकारिणी ॥ २२॥

विनायकी विनोदस्था वीरगोष्ठीविवर्धिनी । विवाहरहिता विन्ध्या विन्ध्याचलनिवासिनी ॥ २३॥

विद्याविद्याकरी विद्या विद्याविद्याप्रबोधिनी।विमला विभवा वेद्या विश्वस्था विविधोज्ज्वला ॥२४॥

वीरमध्या वरारोहा वितन्त्रा विश्वनायिका । वीरहत्याप्रशमनी विनम्रजनपालिनी ॥ २५॥

वीरधीर्विविधाकारा विरोधिजननाशिनी । तुकाररूपा तुर्यश्रीस्तुलसीवनवासिनी ॥ २६॥

तुरङ्गी तुरगारूढा तुलादानफलप्रदा । तुलामाघस्नानतुष्टा तुष्टिपुष्टिप्रदायिनी ॥ २७॥

तुरङ्गमप्रसन्तुष्टा तुलिता तुल्यमध्यगा । तुङ्गोत्तुङ्गा तुङ्गकुचा तुहिनाचलसंस्थिता ॥ २८॥

तुम्बुरादिस्तुतिप्रीता तुषारशिखरीश्वरी । तुष्टा च तुष्टिजननी तुष्टलोकनिवासिनी ॥ २९॥

तुलाधारा तुलामध्या तुलस्था तुर्यरूपिणी । तुरीयगुणगम्भीरा तुर्यनादस्वरूपिणी ॥ ३०॥

तुर्यविद्यालास्यतुष्टा तूर्यशास्त्रार्थवादिनी । तुरीयशास्त्रतत्त्वज्ञा तूर्यनादविनोदिनी ॥ ३१॥

तूर्यनादान्तनिलया तूर्यानन्दस्वरूपिणी । तुरीयभक्तिजननी तुर्यमार्गप्रदर्शिनी ॥ ३२॥

वकाररूपा वागीशी वरेण्या वरसंविधा । वरा वरिष्ठा वैदेही वेदशास्त्रप्रदर्शिनी ॥ ३३॥

विकल्पशमनी वाणी वाञ्छितार्थफलप्रदा । वयस्था च वयोमध्या वयोवस्थाविवर्जिता ॥ ३४॥

वन्दिनी वादिनी वर्या वाङ्मयी वीरवन्दिता । वानप्रस्थाश्रमस्था च वनदुर्गा वनालया ॥ ३५॥

वनजाक्षी वनचरी वनिता विश्वमोहिनी । वसिष्ठावामदेवादिवन्द्या वन्द्यस्वरूपिणी ॥ ३६॥

वैद्या वैद्यचिकित्सा च वषट्कारी वसुन्धरा । वसुमाता वसुत्राता वसुजन्मविमोचनी ॥ ३७॥

वसुप्रदा वासुदेवी वासुदेव मनोहरी । वासवार्चितपादश्रीर्वासवारिविनाशिनी ॥ ३८॥

वागीशी वाङ्मनस्थायी वशिनी वनवासभूः । वामदेवी वरारोहा वाद्यघोषणतत्परा ॥ ३९॥

वाचस्पतिसमाराध्या वेदमाता विनोदिनी । रेकाररूपा रेवा च रेवातीरनिवासिनी ॥ ४०॥

राजीवलोचना रामा रागिणिरतिवन्दिता । रमणीरामजप्ता च राज्यपा राजताद्रिगा ॥ ४१॥

राकिणी रेवती रक्षा रुद्रजन्मा रजस्वला । रेणुकारमणी रम्या रतिवृद्धा रता रतिः ॥ ४२॥

रावणानन्दसन्धायी राजश्री राजशेखरी । रणमद्या रथारूढा रविकोटिसमप्रभा ॥ ४३॥

रविमण्डलमध्यस्था रजनी रविलोचना । रथाङ्गपाणि रक्षोघ्नी रागिणी रावणार्चिता ॥ ४४॥

रम्भादिकन्यकाराध्या राज्यदा राज्यवर्धिनी । रजताद्रीशसक्थिस्था रम्या राजीवलोचना ॥ ४५॥

रम्यवाणी रमाराध्या राज्यधात्री रतोत्सवा । रेवती च रतोत्साहा राजहृद्रोगहारिणी ॥ ४६॥

रङ्गप्रवृद्धमधुरा रङ्गमण्डपमध्यगा । रञ्जिता राजजननी रम्या राकेन्दुमध्यगा ॥ ४७॥

राविणी रागिणी रञ्ज्या राजराजेश्वरार्चिता । राजन्वती राजनीती रजताचलवासिनी ॥ ४८॥

राघवार्चितपादश्री राघवा राघवप्रिया । रत्ननूपुरमध्याढ्या रत्नद्वीपनिवासिनी ॥ ४९॥

रत्नप्राकारमध्यस्था रत्नमण्डपमध्यगा । रत्नाभिषेकसन्तुष्टा रत्नाङ्गी रत्नदायिनी ॥ ५०॥

णिकाररूपिणी नित्या नित्यतृप्ता निरञ्जना । निद्रात्ययविशेषज्ञा नीलजीमूतसन्निभा ॥ ५१॥

नीवारशूकवत्तन्वी नित्यकल्याणरूपिणी । नित्योत्सवा नित्यपूज्या नित्यानन्दस्वरूपिणी ॥ ५२॥

निर्विकल्पा निर्गुणस्था निश्चिन्ता निरुपद्रवा । निस्संशया निरीहा च निर्लोभा नीलमूर्धजा ॥ ५३॥

निखिलागममध्यस्था निखिलागमसंस्थिता । नित्योपाधिविनिर्मुक्ता नित्यकर्मफलप्रदा ॥ ५४॥

नीलग्रीवा निराहारा निरञ्जनवरप्रदा । नवनीतप्रिया नारी नरकार्णवतारिणी ॥ ५५॥

नारायणी निरीहा च निर्मला निर्गुणप्रिया । निश्चिन्ता निगमाचारनिखिलागम च वेदिनी ॥ ५६॥

निमेषानिमिषोत्पन्ना निमेषाण्डविधायिनी । निवातदीपमध्यस्था निर्विघ्ना नीचनाशिनी ॥ ५७॥

नीलवेणी नीलखण्डा निर्विषा निष्कशोभिता । नीलांशुकपरीधाना निन्दघ्नी च निरीश्वरी ॥ ५८॥

निश्वासोच्छ्वासमध्यस्था नित्ययानविलासिनी।यङ्काररूपा यन्त्रेशी यन्त्री यन्त्रयशस्विनी ॥५९॥

यन्त्राराधनसन्तुष्टा यजमानस्वरूपिणी । योगिपूज्या यकारस्था यूपस्तम्भनिवासिनी ॥ ६०॥

यमघ्नी यमकल्पा च यशःकामा यतीश्वरी । यमादीयोगनिरता यतिदुःखापहारिणी ॥ ६१॥

यज्ञा यज्वा यजुर्गेया यज्ञेश्वरपतिव्रता । यज्ञसूत्रप्रदा यष्ट्री यज्ञकर्मफलप्रदा ॥ ६२॥

यवाङ्कुरप्रिया यन्त्री यवदघ्नी यवार्चिता । यज्ञकर्ती यज्ञभोक्त्री यज्ञाङ्गी यज्ञवाहिनी ॥ ६३॥

यज्ञसाक्षी यज्ञमुखी यजुषी यज्ञरक्षिणी । भकाररूपा भद्रेशी भद्रकल्याणदायिनी ॥ ६४॥

भक्तप्रिया भक्तसखा भक्ताभीष्टस्वरूपिणी।
भगिनी भक्तसुलभा भक्तिदा भक्तवत्सला ॥६५॥

भक्तचैतन्यनिलया भक्तबन्धविमोचनी । भक्तस्वरूपिणी भाग्या भक्तारोग्यप्रदायिनी ॥ ६६॥

भक्तमाता भक्तगम्या भक्ताभीष्टप्रदायिनी । भास्करी भैरवी भोग्या भवानी भयनाशिनी ॥ ६७॥

भद्रात्मिका भद्रदायी भद्रकाली भयङ्करी । भगनिष्यन्दिनी भूम्नी भवबन्धविमोचनी ॥ ६८॥

भीमा भवसखा भङ्गीभङ्गुरा भीमदर्शिनी । भल्ली भल्लीधरा भीरुर्भेरुण्डा भीमपापहा ॥ ६९॥

भावज्ञा भोगदात्री च भवघ्नी भूतिभूषणा । भूतिदा भूमिदात्री च भूपतित्वप्रदायिनी ॥ ७०॥

भ्रामरी भ्रमरी भारी भवसागरतारिणी । भण्डासुरवधोत्साहा भाग्यदा भावमोदिनी ॥ ७१॥

गोकाररूपा गोमाता गुरुपत्नी गुरुप्रिया । गोरोचनप्रिया गौरी गोविन्दगुणवर्धिनी ॥ ७२॥

गोपालचेष्टासन्तुष्टा गोवर्धनविवर्धिनी । गोविन्दरूपिणी गोप्त्री गोकुलानांविवर्धिनी ॥ ७३॥

गीता गीतप्रिया गेया गोदा गोरूपधारिणी । गोपी गोहत्यशमनी गुणिनी गुणिविग्रहा ॥ ७४॥

गोविन्दजननी गोष्ठा गोप्रदा गोकुलोत्सवा । गोचरी गौतमी गङ्गा गोमुखी गुणवासिनी ॥ ७५॥

गोपाली गोमया गुम्भा गोष्ठी गोपुरवासिनी । गरुडा गमनश्रेष्ठा गारुडा गरुडध्वजा ॥ ७६॥

गम्भीरा गण्डकी गुण्डा गरुडध्वजवल्लभा । गगनस्था गयावासा गुणवृत्तिर्गुणोद्भवा ॥ ७७॥

देकाररूपा देवेशी दृग्रूपा देवतार्चिता । देवराजेश्वरार्धाङ्गी दीनदैन्यविमोचनी ॥ ७८॥

देकालपरिज्ञाना देशोपद्रवनाशिनी । देवमाता देवमोहा देवदानवमोहिनी ॥ ७९॥

देवेन्द्रार्चितपादश्री देवदेवप्रसादिनी । देशान्तरी देशरूपा देवालयनिवासिनी ॥ ८०॥

देशभ्रमणसन्तुष्टा देशस्वास्थ्यप्रदायिनी । देवयाना देवता च देवसैन्यप्रपालिनी ॥ ८१॥

वकाररूपा वाग्देवी वेदमानसगोचरा । वैकुण्ठदेशिका वेद्या वायुरूपा वरप्रदा ॥ ८२॥

वक्रतुण्डार्चितपदा वक्रतुण्डप्रसादिनी । वैचित्र्यरूपा वसुधा वसुस्थाना वसुप्रिया ॥ ८३॥

वषट्कारस्वरूपा च वरारोहा वरासना । वैदेही जननी वेद्या वैदेहीशोकनाशिनी ॥ ८४॥

वेदमाता वेदकन्या वेदरूपा विनोदिनी । वेदान्तवादिनी चैव वेदान्तनिलयप्रिया ॥ ८५॥

वेदश्रवा वेदघोषा वेदगीता विनोदिनी । वेदशास्त्रार्थतत्त्वज्ञा वेदमार्ग प्रदर्शिनी ॥ ८६॥

वैदिकीकर्मफलदा वेदसागरवाडवा । वेदवन्द्या वेदगुह्या वेदाश्वरथवाहिनी ॥ ८७॥

वेदचक्रा वेदवन्द्या वेदाङ्गी वेदवित्कविः । सकाररूपा सामन्ता सामगान विचक्षणा ॥ ८८॥

साम्राज्ञी नामरूपा च सदानन्दप्रदायिनी । सर्वदृक्सन्निविष्टा च सर्वसम्प्रेषिणीसहा ॥ ८९॥

सव्यापसव्यदा सव्यसध्रीची च सहायिनी । सकला सागरा सारा सार्वभौमस्वरूपिणी ॥ ९०॥

सन्तोषजननी सेव्या सर्वेशी सर्वरञ्जनी । सरस्वती समाराद्या सामदा सिन्धुसेविता ॥ ९१॥

सम्मोहिनी सदामोहा सर्वमाङ्गल्यदायिनी । समस्तभुवनेशानी सर्वकामफलप्रदा ॥ ९२॥

सर्वसिद्धिप्रदा साध्वी सर्वज्ञानप्रदायिनी । सर्वदारिद्र्यशमनी सर्वदुःखविमोचनी ॥ ९३॥

सर्वरोगप्रशमनी सर्वपापविमोचनी । समदृष्टिस्समगुणा सर्वगोप्त्री सहायिनी ॥ ९४॥

सामर्थ्यवाहिनि साङ्ख्या सान्द्रानन्दपयोधरा ।
सङ्कीर्णमन्दिरस्थाना साकेतकुलपालिनी ॥ ९५॥

संहारिणी सुधारूपा साकेतपुरवासिनी । सम्बोधिनी समस्तेशी सत्यज्ञानस्वरूपिणी ॥ ९६॥

सम्पत्करी समानाङ्गी सर्वभावसुसंस्थिता । सन्ध्यावन्दनसुप्रीता सन्मार्गकुलपालिनी ॥ ९७॥

सञ्जीविनी सर्वमेधा सभ्या साधुसुपूजिता । समिद्धा सामिघेनी च सामान्या सामवेदिनी ॥ ९८॥

समुत्तीर्णा सदाचारा संहारा सर्वपावनी । सर्पिणी सर्पमाता च समादानसुखप्रदा ॥ ९९॥

सर्वरोगप्रशमनी सर्वज्ञत्वफलप्रदा । सङ्क्रमा समदा सिन्धुः सर्गादिकरणक्षमा ॥ १००॥

सङ्कटा सङ्कटहरा सकुङ्कुमविलेपना । सुमुखा सुमुखप्रीता समानाधिकवर्जिता ॥ १०१॥

संस्तुता स्तुतिसुप्रीता सत्यवादी सदास्पदा । धीकाररूपा धीमाता धीरा धीरप्रसादिनी ॥ १०२॥

धीरोत्तमा धीरधीरा धीरस्था धीरशेखरा । धृतिरूपा धनाढ्या च धनपा धनदायिनी ॥ १०३॥

धीरूपा धीरवन्द्या च धीप्रभा धीरमानसा । धीगेया धीपदस्था च धीशाना धीप्रसादिनी ॥ १०४॥

मकाररूपा मैत्रेया महामङ्गलदेवता । मनोवैकल्यशमनी मलयाचलवासिनी ॥ १०५॥

मलयध्वजराजश्रीर्मायामोहविभेदिनी । महादेवी महारूपा महाभैरवपूजिता ॥ १०६॥

मनुप्रीता मन्त्रमूर्तिर्मन्त्रवश्या महेश्वरी । मत्तमातङ्गगमना मधुरा मेरुमण्टपा ॥ १०७॥

महागुप्ता महाभूता महाभयविनाशिनी । महाशौर्या मन्त्रिणी च महावैरिविनाशिनी ॥ १०८॥

महालक्ष्मीर्महागौरी महिषासुरमर्दिनी । मही च मण्डलस्था च मधुरागमपूजिता ॥ १०९॥

मेधा मेधाकरी मेध्या माधवी मधुमर्धिनी । मन्त्रा मन्त्रमयी मान्या माया माधवमन्त्रिणी ॥ ११०॥

मायादूरा च मायावी मायाज्ञा मानदायिनी । मायासङ्कल्पजननी मायामायविनोदिनी ॥ १११॥

माया प्रपञ्चशमनी मायासंहाररूपिणी । मायामन्त्रप्रसादा च मायाजनविमोहिनी ॥ ११२॥

महापथा महाभोगा महविघ्नविनाशिनी । महानुभावा मन्त्राढ्या महमङ्गलदेवता ॥ ११३॥

हिकाररूपा हृद्या च हितकार्यप्रवर्धिनी । हेयोपाधिविनिर्मुक्ता हीनलोकविनाशिनी ॥ ११४॥

ह्रींकारी ह्रीमती हृद्या ह्रीं देवी ह्रीं स्वभाविनी ।
ह्रीं मन्दिरा हितकरा हृष्टा च ह्रीं कुलोद्भवा ॥ ११५॥

हितप्रज्ञा हितप्रीता हितकारुण्यवर्धिनी । हितासिनी हितक्रोधा हितकर्मफलप्रदा ॥ ११६॥

हिमा हैमवती हैम्नी हेमाचलनिवासिनी । हिमागजा हितकरी हितकर्मस्वभाविनी ॥ ११७॥

धीकाररूपा धिषणा धर्मरूपा धनेश्वरी । धनुर्धरा धराधारा धर्मकर्मफलप्रदा ॥ ११८॥

धर्माचारा धर्मसारा धर्ममध्यनिवासिनी । धनुर्विद्या धनुर्वेदा धन्या धूर्तविनाशिनी ॥ ११९॥

धनधान्या धेनुरूपा धनाढ्या धनदायिनी । धनेशी धर्मनिरता धर्मराजप्रसादिनी ॥ १२०॥

धर्मस्वरूपा धर्मेशी धर्माधर्मविचारिणी । धर्मसूक्ष्मा धर्मगेहा धर्मिष्ठा धर्मगोचरा ॥ १२१॥

योकाररूपा योगेशी योगस्था योगरूपिणी । योग्या योगीशवरदा योगमार्गनिवासिनी ॥ १२२॥

योगासनस्था योगेशी योगमायाविलासिनी । योगिनी योगरक्ता च योगाङ्गी योगविग्रहा ॥ १२३॥

योगवासा योगभाग्या योगमार्गप्रदर्शिनी । योकाररूपा योधाढ्यायोध्री योधसुतत्परा ॥ १२४॥

योगिनी योगिनीसेव्या योगज्ञानप्रबोधिनी । योगेश्वरप्राणानाथा योगीश्वरहृदिस्थिता ॥ १२५॥

योगा योगक्षेमकर्त्री योगक्षेमविधायिनी । योगराजेश्वराराध्या योगानन्दस्वरूपिणी ॥ १२६॥

नकाररूपा नादेशी नामपारायणप्रिया । नवसिद्धिसमाराध्या नारायणमनोहरी ॥ १२७॥

नारायणी नवाधारा नवब्रह्मार्चितांघ्रिका । नगेन्द्रतनयाराध्या नामरूपविवर्जिता ॥ १२८॥

नरसिंहार्चितपदा नवबन्धविमोचनी । नवग्रहार्चितपदा नवमीपूजनप्रिया ॥ १२९॥

नैमित्तिकार्थफलदा नन्दितारिविनाशिनी । नवपीठस्थिता नादा नवर्षिगणसेविता ॥ १३०॥

नवसूत्राविधानज्ञा नैमिशारण्यवासिनी । नवचन्दनदिग्धाङ्गी नवकुङ्कुमधारिणी ॥ १३१॥

नववस्त्रपरीधाना नवरत्नविभूषणा । नव्यभस्मविदग्धाङ्गी नवचन्द्रकलाधरा ॥ १३२॥

प्रकाररूपा प्राणेशी प्राणसंरक्षणीपरा । प्राणसञ्जीविनी प्राच्या प्राणिप्राणप्रबोधिनी ॥ १३३॥

प्रज्ञा प्राज्ञा प्रभापुष्पा प्रतीची प्रभुदा प्रिया ।
प्राचीना प्राणिचित्तस्था प्रभा प्रज्ञानरूपिणी ॥ १३४॥

प्रभातकर्मसन्तुष्टा प्राणायामपरायणा । प्रायज्ञा प्रणवा प्राणा प्रवृत्तिः प्रकृतिः परा ॥ १३५॥

प्रबन्धा प्रथमा चैव प्रगा प्रारब्धनाशिनी । प्रबोधनिरता प्रेक्ष्या प्रबन्धा प्राणसाक्षिणी ॥ १३६॥

प्रयागतीर्थनिलया प्रत्यक्षपरमेश्वरी । प्रणवाद्यन्तनिलया प्रणवादिः प्रजेश्वरी ॥ १३७॥

चोकाररूपा चोरघ्नी चोरबाधाविनाशिनी । चैतन्यचेतनस्था च चतुरा च चमत्कृतिः ॥ १३८॥

चक्रवर्तिकुलाधारा चक्रिणी चक्रधारिणी । चित्तचेया चिदानन्दा चिद्रूपा चिद्विलासिनी ॥ १३९॥

चिन्ताचित्तप्रशमनी चिन्तितार्थफलप्रदा । चाम्पेयी चम्पकप्रीता चण्डी चण्डाट्टहासिनी ॥ १४०॥

चण्डेश्वरी चण्डमाता चण्डमुण्डविनाशिनी । चकोराक्षी चिरप्रीता चिकुरा चिकुरालका ॥ १४१॥

चैतन्यरूपिणी चैत्री चेतना चित्तसाक्षिणी । चित्रा चित्रविचित्राङ्गी चित्रगुप्तप्रसादिनी ॥ १४२॥

चलना चक्रसंस्था च चाम्पेयी चलचित्रिणी । चन्द्रमण्डलमध्यस्था चन्द्रकोटिसुशीतला ॥ १४३॥

चन्द्रानुजसमाराध्या चन्द्रा चण्डमहोदरी । चर्चितारिश्चन्द्रमाता चन्द्रकान्ता चलेश्वरी ॥ १४४॥

चराचरनिवासी च चक्रपाणिसहोदरी । दकाररूपा दत्तश्रीदारिद्र्यच्छेदकारिणी ॥ १४५॥

दत्तात्रेयस्य वरदा दर्या च दीनवत्सला । दक्षाराध्या दक्षकन्या दक्षयज्ञविनाशिनी ॥ १४६॥

दक्षा दाक्षायणी दीक्षा दृष्टा दक्षवरप्रदा । दक्षिणा दक्षिणाराध्या दक्षिणामूर्तिरूपिणी ॥ १४७॥

दयावती दमस्वान्ता दनुजारिर्दयानिधिः । दन्तशोभनिभा देवी दमना दाडिमस्तना ॥ १४८॥

दण्डा च दमयत्री च दण्डिनी दमनप्रिया । दण्डकारण्यनिलया दण्डकारिविनाशिनी ॥ १४९॥

दंष्ट्राकरालवदना दण्डशोभा दरोदरी । दरिद्रारिष्टशमनी दम्या दमनपूजिता ॥ १५०॥

दानवार्चित पादश्रीर्द्रविणा द्राविणी दया । दामोदरी दानवारिर्दामोदरसहोदरी ॥ १५१॥

दात्री दानप्रिया दाम्नी दानश्रीर्द्विजवन्दिता । दन्तिगा दण्डिनी दूर्वा दधिदुग्धस्वरूपिणी ॥ १५२॥

दाडिमीबीजसन्दोहा दन्तपङ्क्तिविराजिता । दर्पणा दर्पणस्वच्छा द्रुममण्डलवासिनी ॥ १५३॥

दशावतारजननी दशदिग्दैवपूजिता । दमा दशदिशा दृश्या दशदासी दयानिधिः ॥ १५४॥
देशकालपरिज्ञाना देशकालविशोधिनी । दशम्यादिकलाराध्या दशकालविरोधिनी ।
दशम्यादिकलाराध्य दशग्रीवविरोधिनी ॥ १५५॥

दशापराधशमनी दशवृत्तिफलप्रदा । यात्काररूपिणी याज्ञी यादवी यादवार्चिता ॥ १५६॥

ययातिपूजनप्रीता याज्ञिकी याजकप्रिया । यजमाना यदुप्रीता यामपूजाफलप्रदा ॥ १५७॥

यशस्विनी यमाराध्या यमकन्या यतीश्वरी । यमादियोगसन्तुष्टा योगीन्द्रहृदया यमा ॥ १५८॥

यमोपाधिविनिर्मुक्ता यशस्यविधिसन्नुता । यवीयसी युवप्रीता यात्रानन्दा यतीश्वरी ॥ १५९॥

योगप्रिया योगगम्या योगध्येया यथेच्छगा । योगप्रिया यज्ञसेनी योगरूपा यथेष्टदा ॥ १६०॥


॥ इति श्रीगायत्री दिव्यसहस्रनामस्तोत्रं सम्पूर्णम् ॥