देवैः कृता श्री ब्रह्मस्तुतिः (कालिका पुराण अंतर्गत)

Deva krit Shri Brahma Stuti (In Kalika Puran)


देवा ऊचुः -
लोकेश तारको दैत्यो वरेण तव दर्पितः । निरस्यास्मान् हठादस्मद्विषयान् स्वयमग्रहीत् ॥ ६८॥

रात्रिन्दिवं बाधतेऽस्मान् यत्र तत्र स्थिता वयम् । पलायिताश्च पश्यामः सर्वकाष्ठासु तारकम् ॥ ६९॥

अग्निर्यमोऽथ वरुणो निर्-ऋतिर्वायुरेव च । तथा मनुष्यधर्मा च सर्वैः अरिकरैर्युतः ॥ ७०॥

एते तेनार्दिता ब्रह्मन् देवास्तस्यैव शासनात् । अनिच्छाकार्यनिरताः सर्वे तस्यानुजीविनः ॥ ७१॥

या देववनिताः स्वर्गे ये चाप्यप्सरसां गणाः । तान् सर्वानग्रहीद्दैत्यः सारं लोकेषु यच्च यत् ॥ ७२॥

न यज्ञाः सम्प्रवर्तन्ते न तपस्यन्ति तापसाः । दानधर्मादिकं किञ्चिद् न लोकेषु प्रवर्तते ॥ ७३॥

तस्य सेनापतिः पापः क्रौञ्चो नामास्ति दानवः । स पातालतलं गत्वा बाधतेऽहर्निशं प्रजाः ॥ ७४॥

तस्मात् तु तारकेणेडं सकलं भुवनत्रयम् । हृतं सर्वं जगत् त्राहि पापात्तस्मात् पितामह ॥ ७५॥

वयं च यत्र स्थास्यामस्तत्स्थानं विनिदेशय । स्वस्थानाच्च्यावितास्तेन लोकनाथ जगद्गुरो ॥ ७६॥

त्वं नो गतिश्च शास्त्रा च त्वं नस्त्राता पिता प्रसूः । त्वमेव भुवनानां च स्थापकः पालकः कृती ॥ ७७॥

तस्माद् यावत्तारकाख्ये वह्नौ दग्धाः प्रजापते । न भवामस्तथा कर्तुं भवता युज्यतेऽधुना ॥ ७८॥

इति कालिकापुराणे द्विचत्वारिंशाध्यायान्तर्गता देवैः कृता ब्रह्मस्तुतिः समाप्ता ।

From : Kalika Purana, Adhyay 42 ( कालिकापुराणम् / अध्यायः ४२ )