श्री ब्रह्मस्तोत्रम् एवं पञ्चरत्नस्तोत्रं ( महानिर्वाण तंत्र अंतर्गत )

Shri Brahma Stotram evam Pancharatna Storam (In Mahanirvan Tantra)

Select Language

स्तोत्रं शृणु महेशानि ब्रह्मणः परमात्मनः ।
उच्छ्रुत्वा साधको देवि ब्रह्मसायुज्यमश्नुते ॥
O Devī, please hear from me the prayers of Lord Brahmā, the Supreme Soul. By chanting them, the devotee attains union with Lord Brahmā.
ॐ नमस्ते सते सर्वलोकाश्रयाय नमस्ते चिते विश्वरूपात्मकाय ।
नमोऽद्वैततत्त्वाय मुक्तिप्रदाय नमो ब्रह्मणे व्यापिने निर्गुणाय ॥ १॥
Salutations to that Being Who creates and supports the different worlds.
Salutation to that Truth Who is unequalled, and Who grants liberation.
Salutations to that Eternal Supreme Self Who pervades all regions.
त्वमेकं शरण्यं त्वमेकं वरेण्यं त्वमेकं जगत्कारणं विश्वरूपम् ।
त्वमेकं जगत्कर्तृपातृप्रहार्तृ त्वमेकं परं निश्चलं निर्विकल्पम् ॥ २॥
You are my sole Refuge, worthy of my final choice. You are the One
Protector of the world with Your Self-Radiance. You alone create,
sustain and destroy the universe. You are the One Great Motionless
Being, free from change.
भयानां भयं भीषणं भीषणानां गतिः प्राणिनां पावनं पावनानाम् ।
महोच्चैः पदानां नियन्तृ त्वमेकं परेशं परं रक्षणं रक्षणानाम् ॥ ३॥
Your are feared even by the fearless, and You rule even the rulers.
You are the Goal of all creatures. You purify all those who teach the
virtue of purity.
परेश प्रभो सर्वरूपाविनाशिन् अनिर्देश्य सर्वेन्द्रियागम्य सत्य ।
अचिन्त्याक्षर व्यापकव्यक्ततत्त्व जगद्भासकाधीश पायादपायात् ॥ ४॥
We think of You, we worship You, we bow to You, O Witness to the
drama of this universe. We go to the Shelter of that Unique Being -
the Basis of everything, Self-supporting, and Supreme, - a vessel in
the sea of Life.
तदेकं स्मरामस्तदेकं भजाम- स्तदेकं जगत्साक्षिरूपं नमामः ।
सदेकं निधानं निरालम्बमीशं भवाम्भोधिपोतं शरण्यं व्रजामः ॥ ५॥
In this world, there is no-one above You, and no ruler greater than You.
You are without form and image. You are the Ultimate Cause of all causes.
No one has created You - You are the Creator of all.
पञ्चरत्नमिदं स्तोत्रं ब्रह्मणः परमात्मनः । यः पठेत्प्रयतो भूत्वा ब्रह्मसायुज्यमाप्नुयात् ॥
प्रदोषेऽदः पठेन्नित्यं सोमवारे विशेषतः । श्रावयेद्बोधयेत्प्राज्ञो ब्रह्मनिष्ठान्स्वबान्धवान् ॥
We realize You as the Supreme Lord of all lords, the Supreme God of
all gods, he Supreme Protector of all protectors, Lord of the world,
Worthy of our praise.

You alone are our Mother, Father, Brother and Friend. You are the Source of our learning and wealth. You are our All-in-all, God of all gods!
इति ते कथितं देवि पञ्चरत्नं महेशितुः ।
इति महानिर्वाणतंत्रे ब्रह्मस्तोत्रं एवं पञ्चरत्नस्तोत्रं समाप्तम् ॥

From : Mahanirvan Tantra ( महानिर्वाण तंत्र )